Declension table of ?drāvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāvayiṣyamāṇā drāvayiṣyamāṇe drāvayiṣyamāṇāḥ
Vocativedrāvayiṣyamāṇe drāvayiṣyamāṇe drāvayiṣyamāṇāḥ
Accusativedrāvayiṣyamāṇām drāvayiṣyamāṇe drāvayiṣyamāṇāḥ
Instrumentaldrāvayiṣyamāṇayā drāvayiṣyamāṇābhyām drāvayiṣyamāṇābhiḥ
Dativedrāvayiṣyamāṇāyai drāvayiṣyamāṇābhyām drāvayiṣyamāṇābhyaḥ
Ablativedrāvayiṣyamāṇāyāḥ drāvayiṣyamāṇābhyām drāvayiṣyamāṇābhyaḥ
Genitivedrāvayiṣyamāṇāyāḥ drāvayiṣyamāṇayoḥ drāvayiṣyamāṇānām
Locativedrāvayiṣyamāṇāyām drāvayiṣyamāṇayoḥ drāvayiṣyamāṇāsu

Adverb -drāvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria