Declension table of ?drāvitavat

Deva

MasculineSingularDualPlural
Nominativedrāvitavān drāvitavantau drāvitavantaḥ
Vocativedrāvitavan drāvitavantau drāvitavantaḥ
Accusativedrāvitavantam drāvitavantau drāvitavataḥ
Instrumentaldrāvitavatā drāvitavadbhyām drāvitavadbhiḥ
Dativedrāvitavate drāvitavadbhyām drāvitavadbhyaḥ
Ablativedrāvitavataḥ drāvitavadbhyām drāvitavadbhyaḥ
Genitivedrāvitavataḥ drāvitavatoḥ drāvitavatām
Locativedrāvitavati drāvitavatoḥ drāvitavatsu

Compound drāvitavat -

Adverb -drāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria