Declension table of ?drāvitavatī

Deva

FeminineSingularDualPlural
Nominativedrāvitavatī drāvitavatyau drāvitavatyaḥ
Vocativedrāvitavati drāvitavatyau drāvitavatyaḥ
Accusativedrāvitavatīm drāvitavatyau drāvitavatīḥ
Instrumentaldrāvitavatyā drāvitavatībhyām drāvitavatībhiḥ
Dativedrāvitavatyai drāvitavatībhyām drāvitavatībhyaḥ
Ablativedrāvitavatyāḥ drāvitavatībhyām drāvitavatībhyaḥ
Genitivedrāvitavatyāḥ drāvitavatyoḥ drāvitavatīnām
Locativedrāvitavatyām drāvitavatyoḥ drāvitavatīṣu

Compound drāvitavati - drāvitavatī -

Adverb -drāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria