Declension table of ?drāvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedrāvayiṣyantī drāvayiṣyantyau drāvayiṣyantyaḥ
Vocativedrāvayiṣyanti drāvayiṣyantyau drāvayiṣyantyaḥ
Accusativedrāvayiṣyantīm drāvayiṣyantyau drāvayiṣyantīḥ
Instrumentaldrāvayiṣyantyā drāvayiṣyantībhyām drāvayiṣyantībhiḥ
Dativedrāvayiṣyantyai drāvayiṣyantībhyām drāvayiṣyantībhyaḥ
Ablativedrāvayiṣyantyāḥ drāvayiṣyantībhyām drāvayiṣyantībhyaḥ
Genitivedrāvayiṣyantyāḥ drāvayiṣyantyoḥ drāvayiṣyantīnām
Locativedrāvayiṣyantyām drāvayiṣyantyoḥ drāvayiṣyantīṣu

Compound drāvayiṣyanti - drāvayiṣyantī -

Adverb -drāvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria