Declension table of ?dudrūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedudrūṣaṇīyā dudrūṣaṇīye dudrūṣaṇīyāḥ
Vocativedudrūṣaṇīye dudrūṣaṇīye dudrūṣaṇīyāḥ
Accusativedudrūṣaṇīyām dudrūṣaṇīye dudrūṣaṇīyāḥ
Instrumentaldudrūṣaṇīyayā dudrūṣaṇīyābhyām dudrūṣaṇīyābhiḥ
Dativedudrūṣaṇīyāyai dudrūṣaṇīyābhyām dudrūṣaṇīyābhyaḥ
Ablativedudrūṣaṇīyāyāḥ dudrūṣaṇīyābhyām dudrūṣaṇīyābhyaḥ
Genitivedudrūṣaṇīyāyāḥ dudrūṣaṇīyayoḥ dudrūṣaṇīyānām
Locativedudrūṣaṇīyāyām dudrūṣaṇīyayoḥ dudrūṣaṇīyāsu

Adverb -dudrūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria