Declension table of ?drāvyamāṇā

Deva

FeminineSingularDualPlural
Nominativedrāvyamāṇā drāvyamāṇe drāvyamāṇāḥ
Vocativedrāvyamāṇe drāvyamāṇe drāvyamāṇāḥ
Accusativedrāvyamāṇām drāvyamāṇe drāvyamāṇāḥ
Instrumentaldrāvyamāṇayā drāvyamāṇābhyām drāvyamāṇābhiḥ
Dativedrāvyamāṇāyai drāvyamāṇābhyām drāvyamāṇābhyaḥ
Ablativedrāvyamāṇāyāḥ drāvyamāṇābhyām drāvyamāṇābhyaḥ
Genitivedrāvyamāṇāyāḥ drāvyamāṇayoḥ drāvyamāṇānām
Locativedrāvyamāṇāyām drāvyamāṇayoḥ drāvyamāṇāsu

Adverb -drāvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria