Declension table of ?dudrūṣitavatī

Deva

FeminineSingularDualPlural
Nominativedudrūṣitavatī dudrūṣitavatyau dudrūṣitavatyaḥ
Vocativedudrūṣitavati dudrūṣitavatyau dudrūṣitavatyaḥ
Accusativedudrūṣitavatīm dudrūṣitavatyau dudrūṣitavatīḥ
Instrumentaldudrūṣitavatyā dudrūṣitavatībhyām dudrūṣitavatībhiḥ
Dativedudrūṣitavatyai dudrūṣitavatībhyām dudrūṣitavatībhyaḥ
Ablativedudrūṣitavatyāḥ dudrūṣitavatībhyām dudrūṣitavatībhyaḥ
Genitivedudrūṣitavatyāḥ dudrūṣitavatyoḥ dudrūṣitavatīnām
Locativedudrūṣitavatyām dudrūṣitavatyoḥ dudrūṣitavatīṣu

Compound dudrūṣitavati - dudrūṣitavatī -

Adverb -dudrūṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria