Declension table of ?dudrūṣat

Deva

MasculineSingularDualPlural
Nominativedudrūṣan dudrūṣantau dudrūṣantaḥ
Vocativedudrūṣan dudrūṣantau dudrūṣantaḥ
Accusativedudrūṣantam dudrūṣantau dudrūṣataḥ
Instrumentaldudrūṣatā dudrūṣadbhyām dudrūṣadbhiḥ
Dativedudrūṣate dudrūṣadbhyām dudrūṣadbhyaḥ
Ablativedudrūṣataḥ dudrūṣadbhyām dudrūṣadbhyaḥ
Genitivedudrūṣataḥ dudrūṣatoḥ dudrūṣatām
Locativedudrūṣati dudrūṣatoḥ dudrūṣatsu

Compound dudrūṣat -

Adverb -dudrūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria