Declension table of ?drāvyamāṇa

Deva

MasculineSingularDualPlural
Nominativedrāvyamāṇaḥ drāvyamāṇau drāvyamāṇāḥ
Vocativedrāvyamāṇa drāvyamāṇau drāvyamāṇāḥ
Accusativedrāvyamāṇam drāvyamāṇau drāvyamāṇān
Instrumentaldrāvyamāṇena drāvyamāṇābhyām drāvyamāṇaiḥ drāvyamāṇebhiḥ
Dativedrāvyamāṇāya drāvyamāṇābhyām drāvyamāṇebhyaḥ
Ablativedrāvyamāṇāt drāvyamāṇābhyām drāvyamāṇebhyaḥ
Genitivedrāvyamāṇasya drāvyamāṇayoḥ drāvyamāṇānām
Locativedrāvyamāṇe drāvyamāṇayoḥ drāvyamāṇeṣu

Compound drāvyamāṇa -

Adverb -drāvyamāṇam -drāvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria