Declension table of ?drāvayamāṇa

Deva

MasculineSingularDualPlural
Nominativedrāvayamāṇaḥ drāvayamāṇau drāvayamāṇāḥ
Vocativedrāvayamāṇa drāvayamāṇau drāvayamāṇāḥ
Accusativedrāvayamāṇam drāvayamāṇau drāvayamāṇān
Instrumentaldrāvayamāṇena drāvayamāṇābhyām drāvayamāṇaiḥ drāvayamāṇebhiḥ
Dativedrāvayamāṇāya drāvayamāṇābhyām drāvayamāṇebhyaḥ
Ablativedrāvayamāṇāt drāvayamāṇābhyām drāvayamāṇebhyaḥ
Genitivedrāvayamāṇasya drāvayamāṇayoḥ drāvayamāṇānām
Locativedrāvayamāṇe drāvayamāṇayoḥ drāvayamāṇeṣu

Compound drāvayamāṇa -

Adverb -drāvayamāṇam -drāvayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria