Declension table of ?drāvayamāṇa

Deva

NeuterSingularDualPlural
Nominativedrāvayamāṇam drāvayamāṇe drāvayamāṇāni
Vocativedrāvayamāṇa drāvayamāṇe drāvayamāṇāni
Accusativedrāvayamāṇam drāvayamāṇe drāvayamāṇāni
Instrumentaldrāvayamāṇena drāvayamāṇābhyām drāvayamāṇaiḥ
Dativedrāvayamāṇāya drāvayamāṇābhyām drāvayamāṇebhyaḥ
Ablativedrāvayamāṇāt drāvayamāṇābhyām drāvayamāṇebhyaḥ
Genitivedrāvayamāṇasya drāvayamāṇayoḥ drāvayamāṇānām
Locativedrāvayamāṇe drāvayamāṇayoḥ drāvayamāṇeṣu

Compound drāvayamāṇa -

Adverb -drāvayamāṇam -drāvayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria