Conjugation tables of ?śiṅkh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
śiṅkhāmi
śiṅkhāvaḥ
śiṅkhāmaḥ
Second
śiṅkhasi
śiṅkhathaḥ
śiṅkhatha
Third
śiṅkhati
śiṅkhataḥ
śiṅkhanti
Middle
Singular
Dual
Plural
First
śiṅkhe
śiṅkhāvahe
śiṅkhāmahe
Second
śiṅkhase
śiṅkhethe
śiṅkhadhve
Third
śiṅkhate
śiṅkhete
śiṅkhante
Passive
Singular
Dual
Plural
First
śiṅkhye
śiṅkhyāvahe
śiṅkhyāmahe
Second
śiṅkhyase
śiṅkhyethe
śiṅkhyadhve
Third
śiṅkhyate
śiṅkhyete
śiṅkhyante
Imperfect
Active
Singular
Dual
Plural
First
aśiṅkham
aśiṅkhāva
aśiṅkhāma
Second
aśiṅkhaḥ
aśiṅkhatam
aśiṅkhata
Third
aśiṅkhat
aśiṅkhatām
aśiṅkhan
Middle
Singular
Dual
Plural
First
aśiṅkhe
aśiṅkhāvahi
aśiṅkhāmahi
Second
aśiṅkhathāḥ
aśiṅkhethām
aśiṅkhadhvam
Third
aśiṅkhata
aśiṅkhetām
aśiṅkhanta
Passive
Singular
Dual
Plural
First
aśiṅkhye
aśiṅkhyāvahi
aśiṅkhyāmahi
Second
aśiṅkhyathāḥ
aśiṅkhyethām
aśiṅkhyadhvam
Third
aśiṅkhyata
aśiṅkhyetām
aśiṅkhyanta
Optative
Active
Singular
Dual
Plural
First
śiṅkheyam
śiṅkheva
śiṅkhema
Second
śiṅkheḥ
śiṅkhetam
śiṅkheta
Third
śiṅkhet
śiṅkhetām
śiṅkheyuḥ
Middle
Singular
Dual
Plural
First
śiṅkheya
śiṅkhevahi
śiṅkhemahi
Second
śiṅkhethāḥ
śiṅkheyāthām
śiṅkhedhvam
Third
śiṅkheta
śiṅkheyātām
śiṅkheran
Passive
Singular
Dual
Plural
First
śiṅkhyeya
śiṅkhyevahi
śiṅkhyemahi
Second
śiṅkhyethāḥ
śiṅkhyeyāthām
śiṅkhyedhvam
Third
śiṅkhyeta
śiṅkhyeyātām
śiṅkhyeran
Imperative
Active
Singular
Dual
Plural
First
śiṅkhāni
śiṅkhāva
śiṅkhāma
Second
śiṅkha
śiṅkhatam
śiṅkhata
Third
śiṅkhatu
śiṅkhatām
śiṅkhantu
Middle
Singular
Dual
Plural
First
śiṅkhai
śiṅkhāvahai
śiṅkhāmahai
Second
śiṅkhasva
śiṅkhethām
śiṅkhadhvam
Third
śiṅkhatām
śiṅkhetām
śiṅkhantām
Passive
Singular
Dual
Plural
First
śiṅkhyai
śiṅkhyāvahai
śiṅkhyāmahai
Second
śiṅkhyasva
śiṅkhyethām
śiṅkhyadhvam
Third
śiṅkhyatām
śiṅkhyetām
śiṅkhyantām
Future
Active
Singular
Dual
Plural
First
śiṅkhiṣyāmi
śiṅkhiṣyāvaḥ
śiṅkhiṣyāmaḥ
Second
śiṅkhiṣyasi
śiṅkhiṣyathaḥ
śiṅkhiṣyatha
Third
śiṅkhiṣyati
śiṅkhiṣyataḥ
śiṅkhiṣyanti
Middle
Singular
Dual
Plural
First
śiṅkhiṣye
śiṅkhiṣyāvahe
śiṅkhiṣyāmahe
Second
śiṅkhiṣyase
śiṅkhiṣyethe
śiṅkhiṣyadhve
Third
śiṅkhiṣyate
śiṅkhiṣyete
śiṅkhiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
śiṅkhitāsmi
śiṅkhitāsvaḥ
śiṅkhitāsmaḥ
Second
śiṅkhitāsi
śiṅkhitāsthaḥ
śiṅkhitāstha
Third
śiṅkhitā
śiṅkhitārau
śiṅkhitāraḥ
Perfect
Active
Singular
Dual
Plural
First
śiśiṅkha
śiśiṅkhiva
śiśiṅkhima
Second
śiśiṅkhitha
śiśiṅkhathuḥ
śiśiṅkha
Third
śiśiṅkha
śiśiṅkhatuḥ
śiśiṅkhuḥ
Middle
Singular
Dual
Plural
First
śiśiṅkhe
śiśiṅkhivahe
śiśiṅkhimahe
Second
śiśiṅkhiṣe
śiśiṅkhāthe
śiśiṅkhidhve
Third
śiśiṅkhe
śiśiṅkhāte
śiśiṅkhire
Benedictive
Active
Singular
Dual
Plural
First
śiṅkhyāsam
śiṅkhyāsva
śiṅkhyāsma
Second
śiṅkhyāḥ
śiṅkhyāstam
śiṅkhyāsta
Third
śiṅkhyāt
śiṅkhyāstām
śiṅkhyāsuḥ
Participles
Past Passive Participle
śiṅkhita
m.
n.
śiṅkhitā
f.
Past Active Participle
śiṅkhitavat
m.
n.
śiṅkhitavatī
f.
Present Active Participle
śiṅkhat
m.
n.
śiṅkhantī
f.
Present Middle Participle
śiṅkhamāna
m.
n.
śiṅkhamānā
f.
Present Passive Participle
śiṅkhyamāna
m.
n.
śiṅkhyamānā
f.
Future Active Participle
śiṅkhiṣyat
m.
n.
śiṅkhiṣyantī
f.
Future Middle Participle
śiṅkhiṣyamāṇa
m.
n.
śiṅkhiṣyamāṇā
f.
Future Passive Participle
śiṅkhitavya
m.
n.
śiṅkhitavyā
f.
Future Passive Participle
śiṅkhya
m.
n.
śiṅkhyā
f.
Future Passive Participle
śiṅkhanīya
m.
n.
śiṅkhanīyā
f.
Perfect Active Participle
śiśiṅkhvas
m.
n.
śiśiṅkhuṣī
f.
Perfect Middle Participle
śiśiṅkhāna
m.
n.
śiśiṅkhānā
f.
Indeclinable forms
Infinitive
śiṅkhitum
Absolutive
śiṅkhitvā
Absolutive
-śiṅkhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023