Conjugation tables of ?śiṅkh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśiṅkhāmi śiṅkhāvaḥ śiṅkhāmaḥ
Secondśiṅkhasi śiṅkhathaḥ śiṅkhatha
Thirdśiṅkhati śiṅkhataḥ śiṅkhanti


MiddleSingularDualPlural
Firstśiṅkhe śiṅkhāvahe śiṅkhāmahe
Secondśiṅkhase śiṅkhethe śiṅkhadhve
Thirdśiṅkhate śiṅkhete śiṅkhante


PassiveSingularDualPlural
Firstśiṅkhye śiṅkhyāvahe śiṅkhyāmahe
Secondśiṅkhyase śiṅkhyethe śiṅkhyadhve
Thirdśiṅkhyate śiṅkhyete śiṅkhyante


Imperfect

ActiveSingularDualPlural
Firstaśiṅkham aśiṅkhāva aśiṅkhāma
Secondaśiṅkhaḥ aśiṅkhatam aśiṅkhata
Thirdaśiṅkhat aśiṅkhatām aśiṅkhan


MiddleSingularDualPlural
Firstaśiṅkhe aśiṅkhāvahi aśiṅkhāmahi
Secondaśiṅkhathāḥ aśiṅkhethām aśiṅkhadhvam
Thirdaśiṅkhata aśiṅkhetām aśiṅkhanta


PassiveSingularDualPlural
Firstaśiṅkhye aśiṅkhyāvahi aśiṅkhyāmahi
Secondaśiṅkhyathāḥ aśiṅkhyethām aśiṅkhyadhvam
Thirdaśiṅkhyata aśiṅkhyetām aśiṅkhyanta


Optative

ActiveSingularDualPlural
Firstśiṅkheyam śiṅkheva śiṅkhema
Secondśiṅkheḥ śiṅkhetam śiṅkheta
Thirdśiṅkhet śiṅkhetām śiṅkheyuḥ


MiddleSingularDualPlural
Firstśiṅkheya śiṅkhevahi śiṅkhemahi
Secondśiṅkhethāḥ śiṅkheyāthām śiṅkhedhvam
Thirdśiṅkheta śiṅkheyātām śiṅkheran


PassiveSingularDualPlural
Firstśiṅkhyeya śiṅkhyevahi śiṅkhyemahi
Secondśiṅkhyethāḥ śiṅkhyeyāthām śiṅkhyedhvam
Thirdśiṅkhyeta śiṅkhyeyātām śiṅkhyeran


Imperative

ActiveSingularDualPlural
Firstśiṅkhāni śiṅkhāva śiṅkhāma
Secondśiṅkha śiṅkhatam śiṅkhata
Thirdśiṅkhatu śiṅkhatām śiṅkhantu


MiddleSingularDualPlural
Firstśiṅkhai śiṅkhāvahai śiṅkhāmahai
Secondśiṅkhasva śiṅkhethām śiṅkhadhvam
Thirdśiṅkhatām śiṅkhetām śiṅkhantām


PassiveSingularDualPlural
Firstśiṅkhyai śiṅkhyāvahai śiṅkhyāmahai
Secondśiṅkhyasva śiṅkhyethām śiṅkhyadhvam
Thirdśiṅkhyatām śiṅkhyetām śiṅkhyantām


Future

ActiveSingularDualPlural
Firstśiṅkhiṣyāmi śiṅkhiṣyāvaḥ śiṅkhiṣyāmaḥ
Secondśiṅkhiṣyasi śiṅkhiṣyathaḥ śiṅkhiṣyatha
Thirdśiṅkhiṣyati śiṅkhiṣyataḥ śiṅkhiṣyanti


MiddleSingularDualPlural
Firstśiṅkhiṣye śiṅkhiṣyāvahe śiṅkhiṣyāmahe
Secondśiṅkhiṣyase śiṅkhiṣyethe śiṅkhiṣyadhve
Thirdśiṅkhiṣyate śiṅkhiṣyete śiṅkhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśiṅkhitāsmi śiṅkhitāsvaḥ śiṅkhitāsmaḥ
Secondśiṅkhitāsi śiṅkhitāsthaḥ śiṅkhitāstha
Thirdśiṅkhitā śiṅkhitārau śiṅkhitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśiṅkha śiśiṅkhiva śiśiṅkhima
Secondśiśiṅkhitha śiśiṅkhathuḥ śiśiṅkha
Thirdśiśiṅkha śiśiṅkhatuḥ śiśiṅkhuḥ


MiddleSingularDualPlural
Firstśiśiṅkhe śiśiṅkhivahe śiśiṅkhimahe
Secondśiśiṅkhiṣe śiśiṅkhāthe śiśiṅkhidhve
Thirdśiśiṅkhe śiśiṅkhāte śiśiṅkhire


Benedictive

ActiveSingularDualPlural
Firstśiṅkhyāsam śiṅkhyāsva śiṅkhyāsma
Secondśiṅkhyāḥ śiṅkhyāstam śiṅkhyāsta
Thirdśiṅkhyāt śiṅkhyāstām śiṅkhyāsuḥ

Participles

Past Passive Participle
śiṅkhita m. n. śiṅkhitā f.

Past Active Participle
śiṅkhitavat m. n. śiṅkhitavatī f.

Present Active Participle
śiṅkhat m. n. śiṅkhantī f.

Present Middle Participle
śiṅkhamāna m. n. śiṅkhamānā f.

Present Passive Participle
śiṅkhyamāna m. n. śiṅkhyamānā f.

Future Active Participle
śiṅkhiṣyat m. n. śiṅkhiṣyantī f.

Future Middle Participle
śiṅkhiṣyamāṇa m. n. śiṅkhiṣyamāṇā f.

Future Passive Participle
śiṅkhitavya m. n. śiṅkhitavyā f.

Future Passive Participle
śiṅkhya m. n. śiṅkhyā f.

Future Passive Participle
śiṅkhanīya m. n. śiṅkhanīyā f.

Perfect Active Participle
śiśiṅkhvas m. n. śiśiṅkhuṣī f.

Perfect Middle Participle
śiśiṅkhāna m. n. śiśiṅkhānā f.

Indeclinable forms

Infinitive
śiṅkhitum

Absolutive
śiṅkhitvā

Absolutive
-śiṅkhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria