Declension table of ?śiṅkhitavyā

Deva

FeminineSingularDualPlural
Nominativeśiṅkhitavyā śiṅkhitavye śiṅkhitavyāḥ
Vocativeśiṅkhitavye śiṅkhitavye śiṅkhitavyāḥ
Accusativeśiṅkhitavyām śiṅkhitavye śiṅkhitavyāḥ
Instrumentalśiṅkhitavyayā śiṅkhitavyābhyām śiṅkhitavyābhiḥ
Dativeśiṅkhitavyāyai śiṅkhitavyābhyām śiṅkhitavyābhyaḥ
Ablativeśiṅkhitavyāyāḥ śiṅkhitavyābhyām śiṅkhitavyābhyaḥ
Genitiveśiṅkhitavyāyāḥ śiṅkhitavyayoḥ śiṅkhitavyānām
Locativeśiṅkhitavyāyām śiṅkhitavyayoḥ śiṅkhitavyāsu

Adverb -śiṅkhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria