Declension table of śiṅkhitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhitavyā | śiṅkhitavye | śiṅkhitavyāḥ |
Vocative | śiṅkhitavye | śiṅkhitavye | śiṅkhitavyāḥ |
Accusative | śiṅkhitavyām | śiṅkhitavye | śiṅkhitavyāḥ |
Instrumental | śiṅkhitavyayā | śiṅkhitavyābhyām | śiṅkhitavyābhiḥ |
Dative | śiṅkhitavyāyai | śiṅkhitavyābhyām | śiṅkhitavyābhyaḥ |
Ablative | śiṅkhitavyāyāḥ | śiṅkhitavyābhyām | śiṅkhitavyābhyaḥ |
Genitive | śiṅkhitavyāyāḥ | śiṅkhitavyayoḥ | śiṅkhitavyānām |
Locative | śiṅkhitavyāyām | śiṅkhitavyayoḥ | śiṅkhitavyāsu |