Declension table of śiśiṅkhāna

Deva

MasculineSingularDualPlural
Nominativeśiśiṅkhānaḥ śiśiṅkhānau śiśiṅkhānāḥ
Vocativeśiśiṅkhāna śiśiṅkhānau śiśiṅkhānāḥ
Accusativeśiśiṅkhānam śiśiṅkhānau śiśiṅkhānān
Instrumentalśiśiṅkhānena śiśiṅkhānābhyām śiśiṅkhānaiḥ
Dativeśiśiṅkhānāya śiśiṅkhānābhyām śiśiṅkhānebhyaḥ
Ablativeśiśiṅkhānāt śiśiṅkhānābhyām śiśiṅkhānebhyaḥ
Genitiveśiśiṅkhānasya śiśiṅkhānayoḥ śiśiṅkhānānām
Locativeśiśiṅkhāne śiśiṅkhānayoḥ śiśiṅkhāneṣu

Compound śiśiṅkhāna -

Adverb -śiśiṅkhānam -śiśiṅkhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria