Declension table of śiṅkhyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhyam | śiṅkhye | śiṅkhyāni |
Vocative | śiṅkhya | śiṅkhye | śiṅkhyāni |
Accusative | śiṅkhyam | śiṅkhye | śiṅkhyāni |
Instrumental | śiṅkhyena | śiṅkhyābhyām | śiṅkhyaiḥ |
Dative | śiṅkhyāya | śiṅkhyābhyām | śiṅkhyebhyaḥ |
Ablative | śiṅkhyāt | śiṅkhyābhyām | śiṅkhyebhyaḥ |
Genitive | śiṅkhyasya | śiṅkhyayoḥ | śiṅkhyānām |
Locative | śiṅkhye | śiṅkhyayoḥ | śiṅkhyeṣu |