Declension table of śiṅkhamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhamānā | śiṅkhamāne | śiṅkhamānāḥ |
Vocative | śiṅkhamāne | śiṅkhamāne | śiṅkhamānāḥ |
Accusative | śiṅkhamānām | śiṅkhamāne | śiṅkhamānāḥ |
Instrumental | śiṅkhamānayā | śiṅkhamānābhyām | śiṅkhamānābhiḥ |
Dative | śiṅkhamānāyai | śiṅkhamānābhyām | śiṅkhamānābhyaḥ |
Ablative | śiṅkhamānāyāḥ | śiṅkhamānābhyām | śiṅkhamānābhyaḥ |
Genitive | śiṅkhamānāyāḥ | śiṅkhamānayoḥ | śiṅkhamānānām |
Locative | śiṅkhamānāyām | śiṅkhamānayoḥ | śiṅkhamānāsu |