Declension table of ?śiṅkhamānā

Deva

FeminineSingularDualPlural
Nominativeśiṅkhamānā śiṅkhamāne śiṅkhamānāḥ
Vocativeśiṅkhamāne śiṅkhamāne śiṅkhamānāḥ
Accusativeśiṅkhamānām śiṅkhamāne śiṅkhamānāḥ
Instrumentalśiṅkhamānayā śiṅkhamānābhyām śiṅkhamānābhiḥ
Dativeśiṅkhamānāyai śiṅkhamānābhyām śiṅkhamānābhyaḥ
Ablativeśiṅkhamānāyāḥ śiṅkhamānābhyām śiṅkhamānābhyaḥ
Genitiveśiṅkhamānāyāḥ śiṅkhamānayoḥ śiṅkhamānānām
Locativeśiṅkhamānāyām śiṅkhamānayoḥ śiṅkhamānāsu

Adverb -śiṅkhamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria