Declension table of ?śiṅkhatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhan | śiṅkhantau | śiṅkhantaḥ |
Vocative | śiṅkhan | śiṅkhantau | śiṅkhantaḥ |
Accusative | śiṅkhantam | śiṅkhantau | śiṅkhataḥ |
Instrumental | śiṅkhatā | śiṅkhadbhyām | śiṅkhadbhiḥ |
Dative | śiṅkhate | śiṅkhadbhyām | śiṅkhadbhyaḥ |
Ablative | śiṅkhataḥ | śiṅkhadbhyām | śiṅkhadbhyaḥ |
Genitive | śiṅkhataḥ | śiṅkhatoḥ | śiṅkhatām |
Locative | śiṅkhati | śiṅkhatoḥ | śiṅkhatsu |