Declension table of ?śiṅkhyamāna

Deva

MasculineSingularDualPlural
Nominativeśiṅkhyamānaḥ śiṅkhyamānau śiṅkhyamānāḥ
Vocativeśiṅkhyamāna śiṅkhyamānau śiṅkhyamānāḥ
Accusativeśiṅkhyamānam śiṅkhyamānau śiṅkhyamānān
Instrumentalśiṅkhyamānena śiṅkhyamānābhyām śiṅkhyamānaiḥ śiṅkhyamānebhiḥ
Dativeśiṅkhyamānāya śiṅkhyamānābhyām śiṅkhyamānebhyaḥ
Ablativeśiṅkhyamānāt śiṅkhyamānābhyām śiṅkhyamānebhyaḥ
Genitiveśiṅkhyamānasya śiṅkhyamānayoḥ śiṅkhyamānānām
Locativeśiṅkhyamāne śiṅkhyamānayoḥ śiṅkhyamāneṣu

Compound śiṅkhyamāna -

Adverb -śiṅkhyamānam -śiṅkhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria