Declension table of śiśiṅkhānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśiṅkhānā | śiśiṅkhāne | śiśiṅkhānāḥ |
Vocative | śiśiṅkhāne | śiśiṅkhāne | śiśiṅkhānāḥ |
Accusative | śiśiṅkhānām | śiśiṅkhāne | śiśiṅkhānāḥ |
Instrumental | śiśiṅkhānayā | śiśiṅkhānābhyām | śiśiṅkhānābhiḥ |
Dative | śiśiṅkhānāyai | śiśiṅkhānābhyām | śiśiṅkhānābhyaḥ |
Ablative | śiśiṅkhānāyāḥ | śiśiṅkhānābhyām | śiśiṅkhānābhyaḥ |
Genitive | śiśiṅkhānāyāḥ | śiśiṅkhānayoḥ | śiśiṅkhānānām |
Locative | śiśiṅkhānāyām | śiśiṅkhānayoḥ | śiśiṅkhānāsu |