Declension table of ?śiśiṅkhvas

Deva

NeuterSingularDualPlural
Nominativeśiśiṅkhvat śiśiṅkhuṣī śiśiṅkhvāṃsi
Vocativeśiśiṅkhvat śiśiṅkhuṣī śiśiṅkhvāṃsi
Accusativeśiśiṅkhvat śiśiṅkhuṣī śiśiṅkhvāṃsi
Instrumentalśiśiṅkhuṣā śiśiṅkhvadbhyām śiśiṅkhvadbhiḥ
Dativeśiśiṅkhuṣe śiśiṅkhvadbhyām śiśiṅkhvadbhyaḥ
Ablativeśiśiṅkhuṣaḥ śiśiṅkhvadbhyām śiśiṅkhvadbhyaḥ
Genitiveśiśiṅkhuṣaḥ śiśiṅkhuṣoḥ śiśiṅkhuṣām
Locativeśiśiṅkhuṣi śiśiṅkhuṣoḥ śiśiṅkhvatsu

Compound śiśiṅkhvat -

Adverb -śiśiṅkhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria