Declension table of śiṅkhiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhiṣyamāṇam | śiṅkhiṣyamāṇe | śiṅkhiṣyamāṇāni |
Vocative | śiṅkhiṣyamāṇa | śiṅkhiṣyamāṇe | śiṅkhiṣyamāṇāni |
Accusative | śiṅkhiṣyamāṇam | śiṅkhiṣyamāṇe | śiṅkhiṣyamāṇāni |
Instrumental | śiṅkhiṣyamāṇena | śiṅkhiṣyamāṇābhyām | śiṅkhiṣyamāṇaiḥ |
Dative | śiṅkhiṣyamāṇāya | śiṅkhiṣyamāṇābhyām | śiṅkhiṣyamāṇebhyaḥ |
Ablative | śiṅkhiṣyamāṇāt | śiṅkhiṣyamāṇābhyām | śiṅkhiṣyamāṇebhyaḥ |
Genitive | śiṅkhiṣyamāṇasya | śiṅkhiṣyamāṇayoḥ | śiṅkhiṣyamāṇānām |
Locative | śiṅkhiṣyamāṇe | śiṅkhiṣyamāṇayoḥ | śiṅkhiṣyamāṇeṣu |