Declension table of ?śiṅkhita

Deva

MasculineSingularDualPlural
Nominativeśiṅkhitaḥ śiṅkhitau śiṅkhitāḥ
Vocativeśiṅkhita śiṅkhitau śiṅkhitāḥ
Accusativeśiṅkhitam śiṅkhitau śiṅkhitān
Instrumentalśiṅkhitena śiṅkhitābhyām śiṅkhitaiḥ śiṅkhitebhiḥ
Dativeśiṅkhitāya śiṅkhitābhyām śiṅkhitebhyaḥ
Ablativeśiṅkhitāt śiṅkhitābhyām śiṅkhitebhyaḥ
Genitiveśiṅkhitasya śiṅkhitayoḥ śiṅkhitānām
Locativeśiṅkhite śiṅkhitayoḥ śiṅkhiteṣu

Compound śiṅkhita -

Adverb -śiṅkhitam -śiṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria