Declension table of śiṅkhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśiṅkhiṣyantī śiṅkhiṣyantyau śiṅkhiṣyantyaḥ
Vocativeśiṅkhiṣyanti śiṅkhiṣyantyau śiṅkhiṣyantyaḥ
Accusativeśiṅkhiṣyantīm śiṅkhiṣyantyau śiṅkhiṣyantīḥ
Instrumentalśiṅkhiṣyantyā śiṅkhiṣyantībhyām śiṅkhiṣyantībhiḥ
Dativeśiṅkhiṣyantyai śiṅkhiṣyantībhyām śiṅkhiṣyantībhyaḥ
Ablativeśiṅkhiṣyantyāḥ śiṅkhiṣyantībhyām śiṅkhiṣyantībhyaḥ
Genitiveśiṅkhiṣyantyāḥ śiṅkhiṣyantyoḥ śiṅkhiṣyantīnām
Locativeśiṅkhiṣyantyām śiṅkhiṣyantyoḥ śiṅkhiṣyantīṣu

Compound śiṅkhiṣyanti - śiṅkhiṣyantī -

Adverb -śiṅkhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria