Declension table of ?śiśiṅkhvas

Deva

MasculineSingularDualPlural
Nominativeśiśiṅkhvān śiśiṅkhvāṃsau śiśiṅkhvāṃsaḥ
Vocativeśiśiṅkhvan śiśiṅkhvāṃsau śiśiṅkhvāṃsaḥ
Accusativeśiśiṅkhvāṃsam śiśiṅkhvāṃsau śiśiṅkhuṣaḥ
Instrumentalśiśiṅkhuṣā śiśiṅkhvadbhyām śiśiṅkhvadbhiḥ
Dativeśiśiṅkhuṣe śiśiṅkhvadbhyām śiśiṅkhvadbhyaḥ
Ablativeśiśiṅkhuṣaḥ śiśiṅkhvadbhyām śiśiṅkhvadbhyaḥ
Genitiveśiśiṅkhuṣaḥ śiśiṅkhuṣoḥ śiśiṅkhuṣām
Locativeśiśiṅkhuṣi śiśiṅkhuṣoḥ śiśiṅkhvatsu

Compound śiśiṅkhvat -

Adverb -śiśiṅkhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria