Declension table of śiśiṅkhvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśiṅkhvān | śiśiṅkhvāṃsau | śiśiṅkhvāṃsaḥ |
Vocative | śiśiṅkhvan | śiśiṅkhvāṃsau | śiśiṅkhvāṃsaḥ |
Accusative | śiśiṅkhvāṃsam | śiśiṅkhvāṃsau | śiśiṅkhuṣaḥ |
Instrumental | śiśiṅkhuṣā | śiśiṅkhvadbhyām | śiśiṅkhvadbhiḥ |
Dative | śiśiṅkhuṣe | śiśiṅkhvadbhyām | śiśiṅkhvadbhyaḥ |
Ablative | śiśiṅkhuṣaḥ | śiśiṅkhvadbhyām | śiśiṅkhvadbhyaḥ |
Genitive | śiśiṅkhuṣaḥ | śiśiṅkhuṣoḥ | śiśiṅkhuṣām |
Locative | śiśiṅkhuṣi | śiśiṅkhuṣoḥ | śiśiṅkhvatsu |