Declension table of ?śiṅkhitavatī

Deva

FeminineSingularDualPlural
Nominativeśiṅkhitavatī śiṅkhitavatyau śiṅkhitavatyaḥ
Vocativeśiṅkhitavati śiṅkhitavatyau śiṅkhitavatyaḥ
Accusativeśiṅkhitavatīm śiṅkhitavatyau śiṅkhitavatīḥ
Instrumentalśiṅkhitavatyā śiṅkhitavatībhyām śiṅkhitavatībhiḥ
Dativeśiṅkhitavatyai śiṅkhitavatībhyām śiṅkhitavatībhyaḥ
Ablativeśiṅkhitavatyāḥ śiṅkhitavatībhyām śiṅkhitavatībhyaḥ
Genitiveśiṅkhitavatyāḥ śiṅkhitavatyoḥ śiṅkhitavatīnām
Locativeśiṅkhitavatyām śiṅkhitavatyoḥ śiṅkhitavatīṣu

Compound śiṅkhitavati - śiṅkhitavatī -

Adverb -śiṅkhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria