Declension table of ?śiṅkhitavya

Deva

MasculineSingularDualPlural
Nominativeśiṅkhitavyaḥ śiṅkhitavyau śiṅkhitavyāḥ
Vocativeśiṅkhitavya śiṅkhitavyau śiṅkhitavyāḥ
Accusativeśiṅkhitavyam śiṅkhitavyau śiṅkhitavyān
Instrumentalśiṅkhitavyena śiṅkhitavyābhyām śiṅkhitavyaiḥ śiṅkhitavyebhiḥ
Dativeśiṅkhitavyāya śiṅkhitavyābhyām śiṅkhitavyebhyaḥ
Ablativeśiṅkhitavyāt śiṅkhitavyābhyām śiṅkhitavyebhyaḥ
Genitiveśiṅkhitavyasya śiṅkhitavyayoḥ śiṅkhitavyānām
Locativeśiṅkhitavye śiṅkhitavyayoḥ śiṅkhitavyeṣu

Compound śiṅkhitavya -

Adverb -śiṅkhitavyam -śiṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria