Declension table of śiṅkhitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhitavyaḥ | śiṅkhitavyau | śiṅkhitavyāḥ |
Vocative | śiṅkhitavya | śiṅkhitavyau | śiṅkhitavyāḥ |
Accusative | śiṅkhitavyam | śiṅkhitavyau | śiṅkhitavyān |
Instrumental | śiṅkhitavyena | śiṅkhitavyābhyām | śiṅkhitavyaiḥ |
Dative | śiṅkhitavyāya | śiṅkhitavyābhyām | śiṅkhitavyebhyaḥ |
Ablative | śiṅkhitavyāt | śiṅkhitavyābhyām | śiṅkhitavyebhyaḥ |
Genitive | śiṅkhitavyasya | śiṅkhitavyayoḥ | śiṅkhitavyānām |
Locative | śiṅkhitavye | śiṅkhitavyayoḥ | śiṅkhitavyeṣu |