Declension table of śiśiṅkhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśiṅkhānam | śiśiṅkhāne | śiśiṅkhānāni |
Vocative | śiśiṅkhāna | śiśiṅkhāne | śiśiṅkhānāni |
Accusative | śiśiṅkhānam | śiśiṅkhāne | śiśiṅkhānāni |
Instrumental | śiśiṅkhānena | śiśiṅkhānābhyām | śiśiṅkhānaiḥ |
Dative | śiśiṅkhānāya | śiśiṅkhānābhyām | śiśiṅkhānebhyaḥ |
Ablative | śiśiṅkhānāt | śiśiṅkhānābhyām | śiśiṅkhānebhyaḥ |
Genitive | śiśiṅkhānasya | śiśiṅkhānayoḥ | śiśiṅkhānānām |
Locative | śiśiṅkhāne | śiśiṅkhānayoḥ | śiśiṅkhāneṣu |