Declension table of ?śiśiṅkhāna

Deva

NeuterSingularDualPlural
Nominativeśiśiṅkhānam śiśiṅkhāne śiśiṅkhānāni
Vocativeśiśiṅkhāna śiśiṅkhāne śiśiṅkhānāni
Accusativeśiśiṅkhānam śiśiṅkhāne śiśiṅkhānāni
Instrumentalśiśiṅkhānena śiśiṅkhānābhyām śiśiṅkhānaiḥ
Dativeśiśiṅkhānāya śiśiṅkhānābhyām śiśiṅkhānebhyaḥ
Ablativeśiśiṅkhānāt śiśiṅkhānābhyām śiśiṅkhānebhyaḥ
Genitiveśiśiṅkhānasya śiśiṅkhānayoḥ śiśiṅkhānānām
Locativeśiśiṅkhāne śiśiṅkhānayoḥ śiśiṅkhāneṣu

Compound śiśiṅkhāna -

Adverb -śiśiṅkhānam -śiśiṅkhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria