Declension table of śiṅkhanīya

Deva

MasculineSingularDualPlural
Nominativeśiṅkhanīyaḥ śiṅkhanīyau śiṅkhanīyāḥ
Vocativeśiṅkhanīya śiṅkhanīyau śiṅkhanīyāḥ
Accusativeśiṅkhanīyam śiṅkhanīyau śiṅkhanīyān
Instrumentalśiṅkhanīyena śiṅkhanīyābhyām śiṅkhanīyaiḥ
Dativeśiṅkhanīyāya śiṅkhanīyābhyām śiṅkhanīyebhyaḥ
Ablativeśiṅkhanīyāt śiṅkhanīyābhyām śiṅkhanīyebhyaḥ
Genitiveśiṅkhanīyasya śiṅkhanīyayoḥ śiṅkhanīyānām
Locativeśiṅkhanīye śiṅkhanīyayoḥ śiṅkhanīyeṣu

Compound śiṅkhanīya -

Adverb -śiṅkhanīyam -śiṅkhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria