Declension table of ?śiṅkhiṣyat

Deva

NeuterSingularDualPlural
Nominativeśiṅkhiṣyat śiṅkhiṣyantī śiṅkhiṣyatī śiṅkhiṣyanti
Vocativeśiṅkhiṣyat śiṅkhiṣyantī śiṅkhiṣyatī śiṅkhiṣyanti
Accusativeśiṅkhiṣyat śiṅkhiṣyantī śiṅkhiṣyatī śiṅkhiṣyanti
Instrumentalśiṅkhiṣyatā śiṅkhiṣyadbhyām śiṅkhiṣyadbhiḥ
Dativeśiṅkhiṣyate śiṅkhiṣyadbhyām śiṅkhiṣyadbhyaḥ
Ablativeśiṅkhiṣyataḥ śiṅkhiṣyadbhyām śiṅkhiṣyadbhyaḥ
Genitiveśiṅkhiṣyataḥ śiṅkhiṣyatoḥ śiṅkhiṣyatām
Locativeśiṅkhiṣyati śiṅkhiṣyatoḥ śiṅkhiṣyatsu

Adverb -śiṅkhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria