Declension table of ?śiṅkhiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhiṣyat | śiṅkhiṣyantī śiṅkhiṣyatī | śiṅkhiṣyanti |
Vocative | śiṅkhiṣyat | śiṅkhiṣyantī śiṅkhiṣyatī | śiṅkhiṣyanti |
Accusative | śiṅkhiṣyat | śiṅkhiṣyantī śiṅkhiṣyatī | śiṅkhiṣyanti |
Instrumental | śiṅkhiṣyatā | śiṅkhiṣyadbhyām | śiṅkhiṣyadbhiḥ |
Dative | śiṅkhiṣyate | śiṅkhiṣyadbhyām | śiṅkhiṣyadbhyaḥ |
Ablative | śiṅkhiṣyataḥ | śiṅkhiṣyadbhyām | śiṅkhiṣyadbhyaḥ |
Genitive | śiṅkhiṣyataḥ | śiṅkhiṣyatoḥ | śiṅkhiṣyatām |
Locative | śiṅkhiṣyati | śiṅkhiṣyatoḥ | śiṅkhiṣyatsu |