Declension table of śiṅkhiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhiṣyamāṇā | śiṅkhiṣyamāṇe | śiṅkhiṣyamāṇāḥ |
Vocative | śiṅkhiṣyamāṇe | śiṅkhiṣyamāṇe | śiṅkhiṣyamāṇāḥ |
Accusative | śiṅkhiṣyamāṇām | śiṅkhiṣyamāṇe | śiṅkhiṣyamāṇāḥ |
Instrumental | śiṅkhiṣyamāṇayā | śiṅkhiṣyamāṇābhyām | śiṅkhiṣyamāṇābhiḥ |
Dative | śiṅkhiṣyamāṇāyai | śiṅkhiṣyamāṇābhyām | śiṅkhiṣyamāṇābhyaḥ |
Ablative | śiṅkhiṣyamāṇāyāḥ | śiṅkhiṣyamāṇābhyām | śiṅkhiṣyamāṇābhyaḥ |
Genitive | śiṅkhiṣyamāṇāyāḥ | śiṅkhiṣyamāṇayoḥ | śiṅkhiṣyamāṇānām |
Locative | śiṅkhiṣyamāṇāyām | śiṅkhiṣyamāṇayoḥ | śiṅkhiṣyamāṇāsu |