Declension table of ?śiṅkhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśiṅkhiṣyamāṇā śiṅkhiṣyamāṇe śiṅkhiṣyamāṇāḥ
Vocativeśiṅkhiṣyamāṇe śiṅkhiṣyamāṇe śiṅkhiṣyamāṇāḥ
Accusativeśiṅkhiṣyamāṇām śiṅkhiṣyamāṇe śiṅkhiṣyamāṇāḥ
Instrumentalśiṅkhiṣyamāṇayā śiṅkhiṣyamāṇābhyām śiṅkhiṣyamāṇābhiḥ
Dativeśiṅkhiṣyamāṇāyai śiṅkhiṣyamāṇābhyām śiṅkhiṣyamāṇābhyaḥ
Ablativeśiṅkhiṣyamāṇāyāḥ śiṅkhiṣyamāṇābhyām śiṅkhiṣyamāṇābhyaḥ
Genitiveśiṅkhiṣyamāṇāyāḥ śiṅkhiṣyamāṇayoḥ śiṅkhiṣyamāṇānām
Locativeśiṅkhiṣyamāṇāyām śiṅkhiṣyamāṇayoḥ śiṅkhiṣyamāṇāsu

Adverb -śiṅkhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria