Declension table of śiṅkhatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhat | śiṅkhantī śiṅkhatī | śiṅkhanti |
Vocative | śiṅkhat | śiṅkhantī śiṅkhatī | śiṅkhanti |
Accusative | śiṅkhat | śiṅkhantī śiṅkhatī | śiṅkhanti |
Instrumental | śiṅkhatā | śiṅkhadbhyām | śiṅkhadbhiḥ |
Dative | śiṅkhate | śiṅkhadbhyām | śiṅkhadbhyaḥ |
Ablative | śiṅkhataḥ | śiṅkhadbhyām | śiṅkhadbhyaḥ |
Genitive | śiṅkhataḥ | śiṅkhatoḥ | śiṅkhatām |
Locative | śiṅkhati | śiṅkhatoḥ | śiṅkhatsu |