Declension table of śiṅkhiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhiṣyamāṇaḥ | śiṅkhiṣyamāṇau | śiṅkhiṣyamāṇāḥ |
Vocative | śiṅkhiṣyamāṇa | śiṅkhiṣyamāṇau | śiṅkhiṣyamāṇāḥ |
Accusative | śiṅkhiṣyamāṇam | śiṅkhiṣyamāṇau | śiṅkhiṣyamāṇān |
Instrumental | śiṅkhiṣyamāṇena | śiṅkhiṣyamāṇābhyām | śiṅkhiṣyamāṇaiḥ |
Dative | śiṅkhiṣyamāṇāya | śiṅkhiṣyamāṇābhyām | śiṅkhiṣyamāṇebhyaḥ |
Ablative | śiṅkhiṣyamāṇāt | śiṅkhiṣyamāṇābhyām | śiṅkhiṣyamāṇebhyaḥ |
Genitive | śiṅkhiṣyamāṇasya | śiṅkhiṣyamāṇayoḥ | śiṅkhiṣyamāṇānām |
Locative | śiṅkhiṣyamāṇe | śiṅkhiṣyamāṇayoḥ | śiṅkhiṣyamāṇeṣu |