Declension table of śiṅkhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśiṅkhiṣyamāṇaḥ śiṅkhiṣyamāṇau śiṅkhiṣyamāṇāḥ
Vocativeśiṅkhiṣyamāṇa śiṅkhiṣyamāṇau śiṅkhiṣyamāṇāḥ
Accusativeśiṅkhiṣyamāṇam śiṅkhiṣyamāṇau śiṅkhiṣyamāṇān
Instrumentalśiṅkhiṣyamāṇena śiṅkhiṣyamāṇābhyām śiṅkhiṣyamāṇaiḥ
Dativeśiṅkhiṣyamāṇāya śiṅkhiṣyamāṇābhyām śiṅkhiṣyamāṇebhyaḥ
Ablativeśiṅkhiṣyamāṇāt śiṅkhiṣyamāṇābhyām śiṅkhiṣyamāṇebhyaḥ
Genitiveśiṅkhiṣyamāṇasya śiṅkhiṣyamāṇayoḥ śiṅkhiṣyamāṇānām
Locativeśiṅkhiṣyamāṇe śiṅkhiṣyamāṇayoḥ śiṅkhiṣyamāṇeṣu

Compound śiṅkhiṣyamāṇa -

Adverb -śiṅkhiṣyamāṇam -śiṅkhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria