Declension table of śiṅkhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhitam | śiṅkhite | śiṅkhitāni |
Vocative | śiṅkhita | śiṅkhite | śiṅkhitāni |
Accusative | śiṅkhitam | śiṅkhite | śiṅkhitāni |
Instrumental | śiṅkhitena | śiṅkhitābhyām | śiṅkhitaiḥ |
Dative | śiṅkhitāya | śiṅkhitābhyām | śiṅkhitebhyaḥ |
Ablative | śiṅkhitāt | śiṅkhitābhyām | śiṅkhitebhyaḥ |
Genitive | śiṅkhitasya | śiṅkhitayoḥ | śiṅkhitānām |
Locative | śiṅkhite | śiṅkhitayoḥ | śiṅkhiteṣu |