Declension table of ?śiṅkhita

Deva

NeuterSingularDualPlural
Nominativeśiṅkhitam śiṅkhite śiṅkhitāni
Vocativeśiṅkhita śiṅkhite śiṅkhitāni
Accusativeśiṅkhitam śiṅkhite śiṅkhitāni
Instrumentalśiṅkhitena śiṅkhitābhyām śiṅkhitaiḥ
Dativeśiṅkhitāya śiṅkhitābhyām śiṅkhitebhyaḥ
Ablativeśiṅkhitāt śiṅkhitābhyām śiṅkhitebhyaḥ
Genitiveśiṅkhitasya śiṅkhitayoḥ śiṅkhitānām
Locativeśiṅkhite śiṅkhitayoḥ śiṅkhiteṣu

Compound śiṅkhita -

Adverb -śiṅkhitam -śiṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria