Declension table of ?śiśiṅkhuṣī

Deva

FeminineSingularDualPlural
Nominativeśiśiṅkhuṣī śiśiṅkhuṣyau śiśiṅkhuṣyaḥ
Vocativeśiśiṅkhuṣi śiśiṅkhuṣyau śiśiṅkhuṣyaḥ
Accusativeśiśiṅkhuṣīm śiśiṅkhuṣyau śiśiṅkhuṣīḥ
Instrumentalśiśiṅkhuṣyā śiśiṅkhuṣībhyām śiśiṅkhuṣībhiḥ
Dativeśiśiṅkhuṣyai śiśiṅkhuṣībhyām śiśiṅkhuṣībhyaḥ
Ablativeśiśiṅkhuṣyāḥ śiśiṅkhuṣībhyām śiśiṅkhuṣībhyaḥ
Genitiveśiśiṅkhuṣyāḥ śiśiṅkhuṣyoḥ śiśiṅkhuṣīṇām
Locativeśiśiṅkhuṣyām śiśiṅkhuṣyoḥ śiśiṅkhuṣīṣu

Compound śiśiṅkhuṣi - śiśiṅkhuṣī -

Adverb -śiśiṅkhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria