Declension table of śiṅkhantī

Deva

FeminineSingularDualPlural
Nominativeśiṅkhantī śiṅkhantyau śiṅkhantyaḥ
Vocativeśiṅkhanti śiṅkhantyau śiṅkhantyaḥ
Accusativeśiṅkhantīm śiṅkhantyau śiṅkhantīḥ
Instrumentalśiṅkhantyā śiṅkhantībhyām śiṅkhantībhiḥ
Dativeśiṅkhantyai śiṅkhantībhyām śiṅkhantībhyaḥ
Ablativeśiṅkhantyāḥ śiṅkhantībhyām śiṅkhantībhyaḥ
Genitiveśiṅkhantyāḥ śiṅkhantyoḥ śiṅkhantīnām
Locativeśiṅkhantyām śiṅkhantyoḥ śiṅkhantīṣu

Compound śiṅkhanti - śiṅkhantī -

Adverb -śiṅkhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria