Declension table of śiṅkhantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhantī | śiṅkhantyau | śiṅkhantyaḥ |
Vocative | śiṅkhanti | śiṅkhantyau | śiṅkhantyaḥ |
Accusative | śiṅkhantīm | śiṅkhantyau | śiṅkhantīḥ |
Instrumental | śiṅkhantyā | śiṅkhantībhyām | śiṅkhantībhiḥ |
Dative | śiṅkhantyai | śiṅkhantībhyām | śiṅkhantībhyaḥ |
Ablative | śiṅkhantyāḥ | śiṅkhantībhyām | śiṅkhantībhyaḥ |
Genitive | śiṅkhantyāḥ | śiṅkhantyoḥ | śiṅkhantīnām |
Locative | śiṅkhantyām | śiṅkhantyoḥ | śiṅkhantīṣu |