Declension table of ?śiṅkhitavat

Deva

MasculineSingularDualPlural
Nominativeśiṅkhitavān śiṅkhitavantau śiṅkhitavantaḥ
Vocativeśiṅkhitavan śiṅkhitavantau śiṅkhitavantaḥ
Accusativeśiṅkhitavantam śiṅkhitavantau śiṅkhitavataḥ
Instrumentalśiṅkhitavatā śiṅkhitavadbhyām śiṅkhitavadbhiḥ
Dativeśiṅkhitavate śiṅkhitavadbhyām śiṅkhitavadbhyaḥ
Ablativeśiṅkhitavataḥ śiṅkhitavadbhyām śiṅkhitavadbhyaḥ
Genitiveśiṅkhitavataḥ śiṅkhitavatoḥ śiṅkhitavatām
Locativeśiṅkhitavati śiṅkhitavatoḥ śiṅkhitavatsu

Compound śiṅkhitavat -

Adverb -śiṅkhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria