Declension table of śiṅkhitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhitavat | śiṅkhitavantī śiṅkhitavatī | śiṅkhitavanti |
Vocative | śiṅkhitavat | śiṅkhitavantī śiṅkhitavatī | śiṅkhitavanti |
Accusative | śiṅkhitavat | śiṅkhitavantī śiṅkhitavatī | śiṅkhitavanti |
Instrumental | śiṅkhitavatā | śiṅkhitavadbhyām | śiṅkhitavadbhiḥ |
Dative | śiṅkhitavate | śiṅkhitavadbhyām | śiṅkhitavadbhyaḥ |
Ablative | śiṅkhitavataḥ | śiṅkhitavadbhyām | śiṅkhitavadbhyaḥ |
Genitive | śiṅkhitavataḥ | śiṅkhitavatoḥ | śiṅkhitavatām |
Locative | śiṅkhitavati | śiṅkhitavatoḥ | śiṅkhitavatsu |