Declension table of ?śiṅkhya

Deva

MasculineSingularDualPlural
Nominativeśiṅkhyaḥ śiṅkhyau śiṅkhyāḥ
Vocativeśiṅkhya śiṅkhyau śiṅkhyāḥ
Accusativeśiṅkhyam śiṅkhyau śiṅkhyān
Instrumentalśiṅkhyena śiṅkhyābhyām śiṅkhyaiḥ śiṅkhyebhiḥ
Dativeśiṅkhyāya śiṅkhyābhyām śiṅkhyebhyaḥ
Ablativeśiṅkhyāt śiṅkhyābhyām śiṅkhyebhyaḥ
Genitiveśiṅkhyasya śiṅkhyayoḥ śiṅkhyānām
Locativeśiṅkhye śiṅkhyayoḥ śiṅkhyeṣu

Compound śiṅkhya -

Adverb -śiṅkhyam -śiṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria