Declension table of ?śiṅkhamāna

Deva

MasculineSingularDualPlural
Nominativeśiṅkhamānaḥ śiṅkhamānau śiṅkhamānāḥ
Vocativeśiṅkhamāna śiṅkhamānau śiṅkhamānāḥ
Accusativeśiṅkhamānam śiṅkhamānau śiṅkhamānān
Instrumentalśiṅkhamānena śiṅkhamānābhyām śiṅkhamānaiḥ śiṅkhamānebhiḥ
Dativeśiṅkhamānāya śiṅkhamānābhyām śiṅkhamānebhyaḥ
Ablativeśiṅkhamānāt śiṅkhamānābhyām śiṅkhamānebhyaḥ
Genitiveśiṅkhamānasya śiṅkhamānayoḥ śiṅkhamānānām
Locativeśiṅkhamāne śiṅkhamānayoḥ śiṅkhamāneṣu

Compound śiṅkhamāna -

Adverb -śiṅkhamānam -śiṅkhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria