Declension table of śiṅkhyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhyamānam | śiṅkhyamāne | śiṅkhyamānāni |
Vocative | śiṅkhyamāna | śiṅkhyamāne | śiṅkhyamānāni |
Accusative | śiṅkhyamānam | śiṅkhyamāne | śiṅkhyamānāni |
Instrumental | śiṅkhyamānena | śiṅkhyamānābhyām | śiṅkhyamānaiḥ |
Dative | śiṅkhyamānāya | śiṅkhyamānābhyām | śiṅkhyamānebhyaḥ |
Ablative | śiṅkhyamānāt | śiṅkhyamānābhyām | śiṅkhyamānebhyaḥ |
Genitive | śiṅkhyamānasya | śiṅkhyamānayoḥ | śiṅkhyamānānām |
Locative | śiṅkhyamāne | śiṅkhyamānayoḥ | śiṅkhyamāneṣu |