Declension table of śiṅkhyamāna

Deva

NeuterSingularDualPlural
Nominativeśiṅkhyamānam śiṅkhyamāne śiṅkhyamānāni
Vocativeśiṅkhyamāna śiṅkhyamāne śiṅkhyamānāni
Accusativeśiṅkhyamānam śiṅkhyamāne śiṅkhyamānāni
Instrumentalśiṅkhyamānena śiṅkhyamānābhyām śiṅkhyamānaiḥ
Dativeśiṅkhyamānāya śiṅkhyamānābhyām śiṅkhyamānebhyaḥ
Ablativeśiṅkhyamānāt śiṅkhyamānābhyām śiṅkhyamānebhyaḥ
Genitiveśiṅkhyamānasya śiṅkhyamānayoḥ śiṅkhyamānānām
Locativeśiṅkhyamāne śiṅkhyamānayoḥ śiṅkhyamāneṣu

Compound śiṅkhyamāna -

Adverb -śiṅkhyamānam -śiṅkhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria