Declension table of ?śiṅkhanīyā

Deva

FeminineSingularDualPlural
Nominativeśiṅkhanīyā śiṅkhanīye śiṅkhanīyāḥ
Vocativeśiṅkhanīye śiṅkhanīye śiṅkhanīyāḥ
Accusativeśiṅkhanīyām śiṅkhanīye śiṅkhanīyāḥ
Instrumentalśiṅkhanīyayā śiṅkhanīyābhyām śiṅkhanīyābhiḥ
Dativeśiṅkhanīyāyai śiṅkhanīyābhyām śiṅkhanīyābhyaḥ
Ablativeśiṅkhanīyāyāḥ śiṅkhanīyābhyām śiṅkhanīyābhyaḥ
Genitiveśiṅkhanīyāyāḥ śiṅkhanīyayoḥ śiṅkhanīyānām
Locativeśiṅkhanīyāyām śiṅkhanīyayoḥ śiṅkhanīyāsu

Adverb -śiṅkhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria