Declension table of śiṅkhanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṅkhanīyā | śiṅkhanīye | śiṅkhanīyāḥ |
Vocative | śiṅkhanīye | śiṅkhanīye | śiṅkhanīyāḥ |
Accusative | śiṅkhanīyām | śiṅkhanīye | śiṅkhanīyāḥ |
Instrumental | śiṅkhanīyayā | śiṅkhanīyābhyām | śiṅkhanīyābhiḥ |
Dative | śiṅkhanīyāyai | śiṅkhanīyābhyām | śiṅkhanīyābhyaḥ |
Ablative | śiṅkhanīyāyāḥ | śiṅkhanīyābhyām | śiṅkhanīyābhyaḥ |
Genitive | śiṅkhanīyāyāḥ | śiṅkhanīyayoḥ | śiṅkhanīyānām |
Locative | śiṅkhanīyāyām | śiṅkhanīyayoḥ | śiṅkhanīyāsu |