Conjugation tables of ghuṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghoṣāmi ghoṣāvaḥ ghoṣāmaḥ
Secondghoṣasi ghoṣathaḥ ghoṣatha
Thirdghoṣati ghoṣataḥ ghoṣanti


PassiveSingularDualPlural
Firstghuṣye ghuṣyāvahe ghuṣyāmahe
Secondghuṣyase ghuṣyethe ghuṣyadhve
Thirdghuṣyate ghuṣyete ghuṣyante


Imperfect

ActiveSingularDualPlural
Firstaghoṣam aghoṣāva aghoṣāma
Secondaghoṣaḥ aghoṣatam aghoṣata
Thirdaghoṣat aghoṣatām aghoṣan


PassiveSingularDualPlural
Firstaghuṣye aghuṣyāvahi aghuṣyāmahi
Secondaghuṣyathāḥ aghuṣyethām aghuṣyadhvam
Thirdaghuṣyata aghuṣyetām aghuṣyanta


Optative

ActiveSingularDualPlural
Firstghoṣeyam ghoṣeva ghoṣema
Secondghoṣeḥ ghoṣetam ghoṣeta
Thirdghoṣet ghoṣetām ghoṣeyuḥ


PassiveSingularDualPlural
Firstghuṣyeya ghuṣyevahi ghuṣyemahi
Secondghuṣyethāḥ ghuṣyeyāthām ghuṣyedhvam
Thirdghuṣyeta ghuṣyeyātām ghuṣyeran


Imperative

ActiveSingularDualPlural
Firstghoṣāṇi ghoṣāva ghoṣāma
Secondghoṣa ghoṣatam ghoṣata
Thirdghoṣatu ghoṣatām ghoṣantu


PassiveSingularDualPlural
Firstghuṣyai ghuṣyāvahai ghuṣyāmahai
Secondghuṣyasva ghuṣyethām ghuṣyadhvam
Thirdghuṣyatām ghuṣyetām ghuṣyantām


Future

ActiveSingularDualPlural
Firstghoṣiṣyāmi ghokṣyāmi ghoṣiṣyāvaḥ ghokṣyāvaḥ ghoṣiṣyāmaḥ ghokṣyāmaḥ
Secondghoṣiṣyasi ghokṣyasi ghoṣiṣyathaḥ ghokṣyathaḥ ghoṣiṣyatha ghokṣyatha
Thirdghoṣiṣyati ghokṣyati ghoṣiṣyataḥ ghokṣyataḥ ghoṣiṣyanti ghokṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstghoṣṭāsmi ghoṣitāsmi ghoṣṭāsvaḥ ghoṣitāsvaḥ ghoṣṭāsmaḥ ghoṣitāsmaḥ
Secondghoṣṭāsi ghoṣitāsi ghoṣṭāsthaḥ ghoṣitāsthaḥ ghoṣṭāstha ghoṣitāstha
Thirdghoṣṭā ghoṣitā ghoṣṭārau ghoṣitārau ghoṣṭāraḥ ghoṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjughoṣa jughuṣiva jughuṣima
Secondjughoṣitha jughuṣathuḥ jughuṣa
Thirdjughoṣa jughuṣatuḥ jughuṣuḥ


Aorist

ActiveSingularDualPlural
Firstajūghuṣam aghoṣiṣam aghuṣam ajūghuṣāva aghoṣiṣva aghuṣāva ajūghuṣāma aghoṣiṣma aghuṣāma
Secondajūghuṣaḥ aghoṣīḥ aghuṣaḥ ajūghuṣatam aghoṣiṣṭam aghuṣatam ajūghuṣata aghoṣiṣṭa aghuṣata
Thirdajūghuṣat aghoṣīt aghuṣat ajūghuṣatām aghoṣiṣṭām aghuṣatām ajūghuṣan aghoṣiṣuḥ aghuṣan


MiddleSingularDualPlural
Firstajūghuṣe aghoṣiṣi aghuṣe ajūghuṣāvahi aghoṣiṣvahi aghuṣāvahi ajūghuṣāmahi aghoṣiṣmahi aghuṣāmahi
Secondajūghuṣathāḥ aghoṣiṣṭhāḥ aghuṣathāḥ ajūghuṣethām aghoṣiṣāthām aghuṣethām ajūghuṣadhvam aghoṣidhvam aghuṣadhvam
Thirdajūghuṣata aghoṣiṣṭa aghuṣata ajūghuṣetām aghoṣiṣātām aghuṣetām ajūghuṣanta aghoṣiṣata aghuṣanta


Benedictive

ActiveSingularDualPlural
Firstghuṣyāsam ghuṣyāsva ghuṣyāsma
Secondghuṣyāḥ ghuṣyāstam ghuṣyāsta
Thirdghuṣyāt ghuṣyāstām ghuṣyāsuḥ

Participles

Past Passive Participle
ghuṣita m. n. ghuṣitā f.

Past Passive Participle
ghuṣṭa m. n. ghuṣṭā f.

Past Active Participle
ghuṣṭavat m. n. ghuṣṭavatī f.

Past Active Participle
ghuṣitavat m. n. ghuṣitavatī f.

Present Active Participle
ghoṣat m. n. ghoṣantī f.

Present Passive Participle
ghuṣyamāṇa m. n. ghuṣyamāṇā f.

Future Active Participle
ghokṣyat m. n. ghokṣyantī f.

Future Active Participle
ghoṣiṣyat m. n. ghoṣiṣyantī f.

Future Passive Participle
ghoṣṭavya m. n. ghoṣṭavyā f.

Future Passive Participle
ghoṣitavya m. n. ghoṣitavyā f.

Future Passive Participle
ghoṣya m. n. ghoṣyā f.

Future Passive Participle
ghoṣaṇīya m. n. ghoṣaṇīyā f.

Perfect Active Participle
jughuṣvas m. n. jughuṣuṣī f.

Indeclinable forms

Infinitive
ghoṣṭum

Infinitive
ghoṣitum

Absolutive
ghoṣitvā

Absolutive
ghuṣṭvā

Absolutive
ghuṣitvā

Absolutive
-ghuṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstghoṣayāmi ghoṣayāvaḥ ghoṣayāmaḥ
Secondghoṣayasi ghoṣayathaḥ ghoṣayatha
Thirdghoṣayati ghoṣayataḥ ghoṣayanti


MiddleSingularDualPlural
Firstghoṣaye ghoṣayāvahe ghoṣayāmahe
Secondghoṣayase ghoṣayethe ghoṣayadhve
Thirdghoṣayate ghoṣayete ghoṣayante


PassiveSingularDualPlural
Firstghoṣye ghoṣyāvahe ghoṣyāmahe
Secondghoṣyase ghoṣyethe ghoṣyadhve
Thirdghoṣyate ghoṣyete ghoṣyante


Imperfect

ActiveSingularDualPlural
Firstaghoṣayam aghoṣayāva aghoṣayāma
Secondaghoṣayaḥ aghoṣayatam aghoṣayata
Thirdaghoṣayat aghoṣayatām aghoṣayan


MiddleSingularDualPlural
Firstaghoṣaye aghoṣayāvahi aghoṣayāmahi
Secondaghoṣayathāḥ aghoṣayethām aghoṣayadhvam
Thirdaghoṣayata aghoṣayetām aghoṣayanta


PassiveSingularDualPlural
Firstaghoṣye aghoṣyāvahi aghoṣyāmahi
Secondaghoṣyathāḥ aghoṣyethām aghoṣyadhvam
Thirdaghoṣyata aghoṣyetām aghoṣyanta


Optative

ActiveSingularDualPlural
Firstghoṣayeyam ghoṣayeva ghoṣayema
Secondghoṣayeḥ ghoṣayetam ghoṣayeta
Thirdghoṣayet ghoṣayetām ghoṣayeyuḥ


MiddleSingularDualPlural
Firstghoṣayeya ghoṣayevahi ghoṣayemahi
Secondghoṣayethāḥ ghoṣayeyāthām ghoṣayedhvam
Thirdghoṣayeta ghoṣayeyātām ghoṣayeran


PassiveSingularDualPlural
Firstghoṣyeya ghoṣyevahi ghoṣyemahi
Secondghoṣyethāḥ ghoṣyeyāthām ghoṣyedhvam
Thirdghoṣyeta ghoṣyeyātām ghoṣyeran


Imperative

ActiveSingularDualPlural
Firstghoṣayāṇi ghoṣayāva ghoṣayāma
Secondghoṣaya ghoṣayatam ghoṣayata
Thirdghoṣayatu ghoṣayatām ghoṣayantu


MiddleSingularDualPlural
Firstghoṣayai ghoṣayāvahai ghoṣayāmahai
Secondghoṣayasva ghoṣayethām ghoṣayadhvam
Thirdghoṣayatām ghoṣayetām ghoṣayantām


PassiveSingularDualPlural
Firstghoṣyai ghoṣyāvahai ghoṣyāmahai
Secondghoṣyasva ghoṣyethām ghoṣyadhvam
Thirdghoṣyatām ghoṣyetām ghoṣyantām


Future

ActiveSingularDualPlural
Firstghoṣayiṣyāmi ghoṣayiṣyāvaḥ ghoṣayiṣyāmaḥ
Secondghoṣayiṣyasi ghoṣayiṣyathaḥ ghoṣayiṣyatha
Thirdghoṣayiṣyati ghoṣayiṣyataḥ ghoṣayiṣyanti


MiddleSingularDualPlural
Firstghoṣayiṣye ghoṣayiṣyāvahe ghoṣayiṣyāmahe
Secondghoṣayiṣyase ghoṣayiṣyethe ghoṣayiṣyadhve
Thirdghoṣayiṣyate ghoṣayiṣyete ghoṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghoṣayitāsmi ghoṣayitāsvaḥ ghoṣayitāsmaḥ
Secondghoṣayitāsi ghoṣayitāsthaḥ ghoṣayitāstha
Thirdghoṣayitā ghoṣayitārau ghoṣayitāraḥ

Participles

Past Passive Participle
ghoṣita m. n. ghoṣitā f.

Past Active Participle
ghoṣitavat m. n. ghoṣitavatī f.

Present Active Participle
ghoṣayat m. n. ghoṣayantī f.

Present Middle Participle
ghoṣayamāṇa m. n. ghoṣayamāṇā f.

Present Passive Participle
ghoṣyamāṇa m. n. ghoṣyamāṇā f.

Future Active Participle
ghoṣayiṣyat m. n. ghoṣayiṣyantī f.

Future Middle Participle
ghoṣayiṣyamāṇa m. n. ghoṣayiṣyamāṇā f.

Future Passive Participle
ghoṣya m. n. ghoṣyā f.

Future Passive Participle
ghoṣaṇīya m. n. ghoṣaṇīyā f.

Future Passive Participle
ghoṣayitavya m. n. ghoṣayitavyā f.

Indeclinable forms

Infinitive
ghoṣayitum

Absolutive
ghoṣayitvā

Absolutive
-ghoṣya

Periphrastic Perfect
ghoṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria