Declension table of jughuṣvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jughuṣvat | jughuṣuṣī | jughuṣvāṃsi |
Vocative | jughuṣvat | jughuṣuṣī | jughuṣvāṃsi |
Accusative | jughuṣvat | jughuṣuṣī | jughuṣvāṃsi |
Instrumental | jughuṣuṣā | jughuṣvadbhyām | jughuṣvadbhiḥ |
Dative | jughuṣuṣe | jughuṣvadbhyām | jughuṣvadbhyaḥ |
Ablative | jughuṣuṣaḥ | jughuṣvadbhyām | jughuṣvadbhyaḥ |
Genitive | jughuṣuṣaḥ | jughuṣuṣoḥ | jughuṣuṣām |
Locative | jughuṣuṣi | jughuṣuṣoḥ | jughuṣvatsu |