Declension table of ghoṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṣyamāṇaḥ | ghoṣyamāṇau | ghoṣyamāṇāḥ |
Vocative | ghoṣyamāṇa | ghoṣyamāṇau | ghoṣyamāṇāḥ |
Accusative | ghoṣyamāṇam | ghoṣyamāṇau | ghoṣyamāṇān |
Instrumental | ghoṣyamāṇena | ghoṣyamāṇābhyām | ghoṣyamāṇaiḥ |
Dative | ghoṣyamāṇāya | ghoṣyamāṇābhyām | ghoṣyamāṇebhyaḥ |
Ablative | ghoṣyamāṇāt | ghoṣyamāṇābhyām | ghoṣyamāṇebhyaḥ |
Genitive | ghoṣyamāṇasya | ghoṣyamāṇayoḥ | ghoṣyamāṇānām |
Locative | ghoṣyamāṇe | ghoṣyamāṇayoḥ | ghoṣyamāṇeṣu |