Declension table of ghoṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghoṣyamāṇaḥ ghoṣyamāṇau ghoṣyamāṇāḥ
Vocativeghoṣyamāṇa ghoṣyamāṇau ghoṣyamāṇāḥ
Accusativeghoṣyamāṇam ghoṣyamāṇau ghoṣyamāṇān
Instrumentalghoṣyamāṇena ghoṣyamāṇābhyām ghoṣyamāṇaiḥ
Dativeghoṣyamāṇāya ghoṣyamāṇābhyām ghoṣyamāṇebhyaḥ
Ablativeghoṣyamāṇāt ghoṣyamāṇābhyām ghoṣyamāṇebhyaḥ
Genitiveghoṣyamāṇasya ghoṣyamāṇayoḥ ghoṣyamāṇānām
Locativeghoṣyamāṇe ghoṣyamāṇayoḥ ghoṣyamāṇeṣu

Compound ghoṣyamāṇa -

Adverb -ghoṣyamāṇam -ghoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria