Declension table of ghoṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṣyamāṇam | ghoṣyamāṇe | ghoṣyamāṇāni |
Vocative | ghoṣyamāṇa | ghoṣyamāṇe | ghoṣyamāṇāni |
Accusative | ghoṣyamāṇam | ghoṣyamāṇe | ghoṣyamāṇāni |
Instrumental | ghoṣyamāṇena | ghoṣyamāṇābhyām | ghoṣyamāṇaiḥ |
Dative | ghoṣyamāṇāya | ghoṣyamāṇābhyām | ghoṣyamāṇebhyaḥ |
Ablative | ghoṣyamāṇāt | ghoṣyamāṇābhyām | ghoṣyamāṇebhyaḥ |
Genitive | ghoṣyamāṇasya | ghoṣyamāṇayoḥ | ghoṣyamāṇānām |
Locative | ghoṣyamāṇe | ghoṣyamāṇayoḥ | ghoṣyamāṇeṣu |