Declension table of ghuṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghuṣitavatī | ghuṣitavatyau | ghuṣitavatyaḥ |
Vocative | ghuṣitavati | ghuṣitavatyau | ghuṣitavatyaḥ |
Accusative | ghuṣitavatīm | ghuṣitavatyau | ghuṣitavatīḥ |
Instrumental | ghuṣitavatyā | ghuṣitavatībhyām | ghuṣitavatībhiḥ |
Dative | ghuṣitavatyai | ghuṣitavatībhyām | ghuṣitavatībhyaḥ |
Ablative | ghuṣitavatyāḥ | ghuṣitavatībhyām | ghuṣitavatībhyaḥ |
Genitive | ghuṣitavatyāḥ | ghuṣitavatyoḥ | ghuṣitavatīnām |
Locative | ghuṣitavatyām | ghuṣitavatyoḥ | ghuṣitavatīṣu |