Declension table of ?ghoṣat

Deva

MasculineSingularDualPlural
Nominativeghoṣan ghoṣantau ghoṣantaḥ
Vocativeghoṣan ghoṣantau ghoṣantaḥ
Accusativeghoṣantam ghoṣantau ghoṣataḥ
Instrumentalghoṣatā ghoṣadbhyām ghoṣadbhiḥ
Dativeghoṣate ghoṣadbhyām ghoṣadbhyaḥ
Ablativeghoṣataḥ ghoṣadbhyām ghoṣadbhyaḥ
Genitiveghoṣataḥ ghoṣatoḥ ghoṣatām
Locativeghoṣati ghoṣatoḥ ghoṣatsu

Compound ghoṣat -

Adverb -ghoṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria