Declension table of ghuṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghuṣyamāṇaḥ ghuṣyamāṇau ghuṣyamāṇāḥ
Vocativeghuṣyamāṇa ghuṣyamāṇau ghuṣyamāṇāḥ
Accusativeghuṣyamāṇam ghuṣyamāṇau ghuṣyamāṇān
Instrumentalghuṣyamāṇena ghuṣyamāṇābhyām ghuṣyamāṇaiḥ
Dativeghuṣyamāṇāya ghuṣyamāṇābhyām ghuṣyamāṇebhyaḥ
Ablativeghuṣyamāṇāt ghuṣyamāṇābhyām ghuṣyamāṇebhyaḥ
Genitiveghuṣyamāṇasya ghuṣyamāṇayoḥ ghuṣyamāṇānām
Locativeghuṣyamāṇe ghuṣyamāṇayoḥ ghuṣyamāṇeṣu

Compound ghuṣyamāṇa -

Adverb -ghuṣyamāṇam -ghuṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria