Declension table of ghoṣita

Deva

NeuterSingularDualPlural
Nominativeghoṣitam ghoṣite ghoṣitāni
Vocativeghoṣita ghoṣite ghoṣitāni
Accusativeghoṣitam ghoṣite ghoṣitāni
Instrumentalghoṣitena ghoṣitābhyām ghoṣitaiḥ
Dativeghoṣitāya ghoṣitābhyām ghoṣitebhyaḥ
Ablativeghoṣitāt ghoṣitābhyām ghoṣitebhyaḥ
Genitiveghoṣitasya ghoṣitayoḥ ghoṣitānām
Locativeghoṣite ghoṣitayoḥ ghoṣiteṣu

Compound ghoṣita -

Adverb -ghoṣitam -ghoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria