Declension table of ghoṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṣiṣyan | ghoṣiṣyantau | ghoṣiṣyantaḥ |
Vocative | ghoṣiṣyan | ghoṣiṣyantau | ghoṣiṣyantaḥ |
Accusative | ghoṣiṣyantam | ghoṣiṣyantau | ghoṣiṣyataḥ |
Instrumental | ghoṣiṣyatā | ghoṣiṣyadbhyām | ghoṣiṣyadbhiḥ |
Dative | ghoṣiṣyate | ghoṣiṣyadbhyām | ghoṣiṣyadbhyaḥ |
Ablative | ghoṣiṣyataḥ | ghoṣiṣyadbhyām | ghoṣiṣyadbhyaḥ |
Genitive | ghoṣiṣyataḥ | ghoṣiṣyatoḥ | ghoṣiṣyatām |
Locative | ghoṣiṣyati | ghoṣiṣyatoḥ | ghoṣiṣyatsu |